Declension table of ?pūrvanivāsa

Deva

MasculineSingularDualPlural
Nominativepūrvanivāsaḥ pūrvanivāsau pūrvanivāsāḥ
Vocativepūrvanivāsa pūrvanivāsau pūrvanivāsāḥ
Accusativepūrvanivāsam pūrvanivāsau pūrvanivāsān
Instrumentalpūrvanivāsena pūrvanivāsābhyām pūrvanivāsaiḥ pūrvanivāsebhiḥ
Dativepūrvanivāsāya pūrvanivāsābhyām pūrvanivāsebhyaḥ
Ablativepūrvanivāsāt pūrvanivāsābhyām pūrvanivāsebhyaḥ
Genitivepūrvanivāsasya pūrvanivāsayoḥ pūrvanivāsānām
Locativepūrvanivāse pūrvanivāsayoḥ pūrvanivāseṣu

Compound pūrvanivāsa -

Adverb -pūrvanivāsam -pūrvanivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria