Declension table of ?pūrvanimitta

Deva

NeuterSingularDualPlural
Nominativepūrvanimittam pūrvanimitte pūrvanimittāni
Vocativepūrvanimitta pūrvanimitte pūrvanimittāni
Accusativepūrvanimittam pūrvanimitte pūrvanimittāni
Instrumentalpūrvanimittena pūrvanimittābhyām pūrvanimittaiḥ
Dativepūrvanimittāya pūrvanimittābhyām pūrvanimittebhyaḥ
Ablativepūrvanimittāt pūrvanimittābhyām pūrvanimittebhyaḥ
Genitivepūrvanimittasya pūrvanimittayoḥ pūrvanimittānām
Locativepūrvanimitte pūrvanimittayoḥ pūrvanimitteṣu

Compound pūrvanimitta -

Adverb -pūrvanimittam -pūrvanimittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria