Declension table of ?pūrvamukhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pūrvamukhaḥ | pūrvamukhau | pūrvamukhāḥ |
Vocative | pūrvamukha | pūrvamukhau | pūrvamukhāḥ |
Accusative | pūrvamukham | pūrvamukhau | pūrvamukhān |
Instrumental | pūrvamukheṇa | pūrvamukhābhyām | pūrvamukhaiḥ pūrvamukhebhiḥ |
Dative | pūrvamukhāya | pūrvamukhābhyām | pūrvamukhebhyaḥ |
Ablative | pūrvamukhāt | pūrvamukhābhyām | pūrvamukhebhyaḥ |
Genitive | pūrvamukhasya | pūrvamukhayoḥ | pūrvamukhāṇām |
Locative | pūrvamukhe | pūrvamukhayoḥ | pūrvamukheṣu |