Declension table of ?pūrvamīmāṃsārthasaṅgraha

Deva

MasculineSingularDualPlural
Nominativepūrvamīmāṃsārthasaṅgrahaḥ pūrvamīmāṃsārthasaṅgrahau pūrvamīmāṃsārthasaṅgrahāḥ
Vocativepūrvamīmāṃsārthasaṅgraha pūrvamīmāṃsārthasaṅgrahau pūrvamīmāṃsārthasaṅgrahāḥ
Accusativepūrvamīmāṃsārthasaṅgraham pūrvamīmāṃsārthasaṅgrahau pūrvamīmāṃsārthasaṅgrahān
Instrumentalpūrvamīmāṃsārthasaṅgraheṇa pūrvamīmāṃsārthasaṅgrahābhyām pūrvamīmāṃsārthasaṅgrahaiḥ pūrvamīmāṃsārthasaṅgrahebhiḥ
Dativepūrvamīmāṃsārthasaṅgrahāya pūrvamīmāṃsārthasaṅgrahābhyām pūrvamīmāṃsārthasaṅgrahebhyaḥ
Ablativepūrvamīmāṃsārthasaṅgrahāt pūrvamīmāṃsārthasaṅgrahābhyām pūrvamīmāṃsārthasaṅgrahebhyaḥ
Genitivepūrvamīmāṃsārthasaṅgrahasya pūrvamīmāṃsārthasaṅgrahayoḥ pūrvamīmāṃsārthasaṅgrahāṇām
Locativepūrvamīmāṃsārthasaṅgrahe pūrvamīmāṃsārthasaṅgrahayoḥ pūrvamīmāṃsārthasaṅgraheṣu

Compound pūrvamīmāṃsārthasaṅgraha -

Adverb -pūrvamīmāṃsārthasaṅgraham -pūrvamīmāṃsārthasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria