Declension table of ?pūrvamadhyāhna

Deva

MasculineSingularDualPlural
Nominativepūrvamadhyāhnaḥ pūrvamadhyāhnau pūrvamadhyāhnāḥ
Vocativepūrvamadhyāhna pūrvamadhyāhnau pūrvamadhyāhnāḥ
Accusativepūrvamadhyāhnam pūrvamadhyāhnau pūrvamadhyāhnān
Instrumentalpūrvamadhyāhnena pūrvamadhyāhnābhyām pūrvamadhyāhnaiḥ pūrvamadhyāhnebhiḥ
Dativepūrvamadhyāhnāya pūrvamadhyāhnābhyām pūrvamadhyāhnebhyaḥ
Ablativepūrvamadhyāhnāt pūrvamadhyāhnābhyām pūrvamadhyāhnebhyaḥ
Genitivepūrvamadhyāhnasya pūrvamadhyāhnayoḥ pūrvamadhyāhnānām
Locativepūrvamadhyāhne pūrvamadhyāhnayoḥ pūrvamadhyāhneṣu

Compound pūrvamadhyāhna -

Adverb -pūrvamadhyāhnam -pūrvamadhyāhnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria