Declension table of ?pūrvakramāgatā

Deva

FeminineSingularDualPlural
Nominativepūrvakramāgatā pūrvakramāgate pūrvakramāgatāḥ
Vocativepūrvakramāgate pūrvakramāgate pūrvakramāgatāḥ
Accusativepūrvakramāgatām pūrvakramāgate pūrvakramāgatāḥ
Instrumentalpūrvakramāgatayā pūrvakramāgatābhyām pūrvakramāgatābhiḥ
Dativepūrvakramāgatāyai pūrvakramāgatābhyām pūrvakramāgatābhyaḥ
Ablativepūrvakramāgatāyāḥ pūrvakramāgatābhyām pūrvakramāgatābhyaḥ
Genitivepūrvakramāgatāyāḥ pūrvakramāgatayoḥ pūrvakramāgatānām
Locativepūrvakramāgatāyām pūrvakramāgatayoḥ pūrvakramāgatāsu

Adverb -pūrvakramāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria