Declension table of ?pūrvakramāgata

Deva

NeuterSingularDualPlural
Nominativepūrvakramāgatam pūrvakramāgate pūrvakramāgatāni
Vocativepūrvakramāgata pūrvakramāgate pūrvakramāgatāni
Accusativepūrvakramāgatam pūrvakramāgate pūrvakramāgatāni
Instrumentalpūrvakramāgatena pūrvakramāgatābhyām pūrvakramāgataiḥ
Dativepūrvakramāgatāya pūrvakramāgatābhyām pūrvakramāgatebhyaḥ
Ablativepūrvakramāgatāt pūrvakramāgatābhyām pūrvakramāgatebhyaḥ
Genitivepūrvakramāgatasya pūrvakramāgatayoḥ pūrvakramāgatānām
Locativepūrvakramāgate pūrvakramāgatayoḥ pūrvakramāgateṣu

Compound pūrvakramāgata -

Adverb -pūrvakramāgatam -pūrvakramāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria