Declension table of ?pūrvakāmakṛtvan

Deva

MasculineSingularDualPlural
Nominativepūrvakāmakṛtvā pūrvakāmakṛtvānau pūrvakāmakṛtvānaḥ
Vocativepūrvakāmakṛtvan pūrvakāmakṛtvānau pūrvakāmakṛtvānaḥ
Accusativepūrvakāmakṛtvānam pūrvakāmakṛtvānau pūrvakāmakṛtvanaḥ
Instrumentalpūrvakāmakṛtvanā pūrvakāmakṛtvabhyām pūrvakāmakṛtvabhiḥ
Dativepūrvakāmakṛtvane pūrvakāmakṛtvabhyām pūrvakāmakṛtvabhyaḥ
Ablativepūrvakāmakṛtvanaḥ pūrvakāmakṛtvabhyām pūrvakāmakṛtvabhyaḥ
Genitivepūrvakāmakṛtvanaḥ pūrvakāmakṛtvanoḥ pūrvakāmakṛtvanām
Locativepūrvakāmakṛtvani pūrvakāmakṛtvanoḥ pūrvakāmakṛtvasu

Compound pūrvakāmakṛtva -

Adverb -pūrvakāmakṛtvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria