Declension table of ?pūrvakāṣṭhā

Deva

FeminineSingularDualPlural
Nominativepūrvakāṣṭhā pūrvakāṣṭhe pūrvakāṣṭhāḥ
Vocativepūrvakāṣṭhe pūrvakāṣṭhe pūrvakāṣṭhāḥ
Accusativepūrvakāṣṭhām pūrvakāṣṭhe pūrvakāṣṭhāḥ
Instrumentalpūrvakāṣṭhayā pūrvakāṣṭhābhyām pūrvakāṣṭhābhiḥ
Dativepūrvakāṣṭhāyai pūrvakāṣṭhābhyām pūrvakāṣṭhābhyaḥ
Ablativepūrvakāṣṭhāyāḥ pūrvakāṣṭhābhyām pūrvakāṣṭhābhyaḥ
Genitivepūrvakāṣṭhāyāḥ pūrvakāṣṭhayoḥ pūrvakāṣṭhānām
Locativepūrvakāṣṭhāyām pūrvakāṣṭhayoḥ pūrvakāṣṭhāsu

Adverb -pūrvakāṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria