Declension table of ?pūrvakṛtvarī

Deva

FeminineSingularDualPlural
Nominativepūrvakṛtvarī pūrvakṛtvaryau pūrvakṛtvaryaḥ
Vocativepūrvakṛtvari pūrvakṛtvaryau pūrvakṛtvaryaḥ
Accusativepūrvakṛtvarīm pūrvakṛtvaryau pūrvakṛtvarīḥ
Instrumentalpūrvakṛtvaryā pūrvakṛtvarībhyām pūrvakṛtvarībhiḥ
Dativepūrvakṛtvaryai pūrvakṛtvarībhyām pūrvakṛtvarībhyaḥ
Ablativepūrvakṛtvaryāḥ pūrvakṛtvarībhyām pūrvakṛtvarībhyaḥ
Genitivepūrvakṛtvaryāḥ pūrvakṛtvaryoḥ pūrvakṛtvarīṇām
Locativepūrvakṛtvaryām pūrvakṛtvaryoḥ pūrvakṛtvarīṣu

Compound pūrvakṛtvari - pūrvakṛtvarī -

Adverb -pūrvakṛtvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria