Declension table of ?pūrvajñāna

Deva

NeuterSingularDualPlural
Nominativepūrvajñānam pūrvajñāne pūrvajñānāni
Vocativepūrvajñāna pūrvajñāne pūrvajñānāni
Accusativepūrvajñānam pūrvajñāne pūrvajñānāni
Instrumentalpūrvajñānena pūrvajñānābhyām pūrvajñānaiḥ
Dativepūrvajñānāya pūrvajñānābhyām pūrvajñānebhyaḥ
Ablativepūrvajñānāt pūrvajñānābhyām pūrvajñānebhyaḥ
Genitivepūrvajñānasya pūrvajñānayoḥ pūrvajñānānām
Locativepūrvajñāne pūrvajñānayoḥ pūrvajñāneṣu

Compound pūrvajñāna -

Adverb -pūrvajñānam -pūrvajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria