Declension table of ?pūrvajanmakṛtā

Deva

FeminineSingularDualPlural
Nominativepūrvajanmakṛtā pūrvajanmakṛte pūrvajanmakṛtāḥ
Vocativepūrvajanmakṛte pūrvajanmakṛte pūrvajanmakṛtāḥ
Accusativepūrvajanmakṛtām pūrvajanmakṛte pūrvajanmakṛtāḥ
Instrumentalpūrvajanmakṛtayā pūrvajanmakṛtābhyām pūrvajanmakṛtābhiḥ
Dativepūrvajanmakṛtāyai pūrvajanmakṛtābhyām pūrvajanmakṛtābhyaḥ
Ablativepūrvajanmakṛtāyāḥ pūrvajanmakṛtābhyām pūrvajanmakṛtābhyaḥ
Genitivepūrvajanmakṛtāyāḥ pūrvajanmakṛtayoḥ pūrvajanmakṛtānām
Locativepūrvajanmakṛtāyām pūrvajanmakṛtayoḥ pūrvajanmakṛtāsu

Adverb -pūrvajanmakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria