Declension table of pūrvajanmakṛta

Deva

MasculineSingularDualPlural
Nominativepūrvajanmakṛtaḥ pūrvajanmakṛtau pūrvajanmakṛtāḥ
Vocativepūrvajanmakṛta pūrvajanmakṛtau pūrvajanmakṛtāḥ
Accusativepūrvajanmakṛtam pūrvajanmakṛtau pūrvajanmakṛtān
Instrumentalpūrvajanmakṛtena pūrvajanmakṛtābhyām pūrvajanmakṛtaiḥ pūrvajanmakṛtebhiḥ
Dativepūrvajanmakṛtāya pūrvajanmakṛtābhyām pūrvajanmakṛtebhyaḥ
Ablativepūrvajanmakṛtāt pūrvajanmakṛtābhyām pūrvajanmakṛtebhyaḥ
Genitivepūrvajanmakṛtasya pūrvajanmakṛtayoḥ pūrvajanmakṛtānām
Locativepūrvajanmakṛte pūrvajanmakṛtayoḥ pūrvajanmakṛteṣu

Compound pūrvajanmakṛta -

Adverb -pūrvajanmakṛtam -pūrvajanmakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria