Declension table of ?pūrvajanmārjitā

Deva

FeminineSingularDualPlural
Nominativepūrvajanmārjitā pūrvajanmārjite pūrvajanmārjitāḥ
Vocativepūrvajanmārjite pūrvajanmārjite pūrvajanmārjitāḥ
Accusativepūrvajanmārjitām pūrvajanmārjite pūrvajanmārjitāḥ
Instrumentalpūrvajanmārjitayā pūrvajanmārjitābhyām pūrvajanmārjitābhiḥ
Dativepūrvajanmārjitāyai pūrvajanmārjitābhyām pūrvajanmārjitābhyaḥ
Ablativepūrvajanmārjitāyāḥ pūrvajanmārjitābhyām pūrvajanmārjitābhyaḥ
Genitivepūrvajanmārjitāyāḥ pūrvajanmārjitayoḥ pūrvajanmārjitānām
Locativepūrvajanmārjitāyām pūrvajanmārjitayoḥ pūrvajanmārjitāsu

Adverb -pūrvajanmārjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria