Declension table of ?pūrvajanmārjita

Deva

NeuterSingularDualPlural
Nominativepūrvajanmārjitam pūrvajanmārjite pūrvajanmārjitāni
Vocativepūrvajanmārjita pūrvajanmārjite pūrvajanmārjitāni
Accusativepūrvajanmārjitam pūrvajanmārjite pūrvajanmārjitāni
Instrumentalpūrvajanmārjitena pūrvajanmārjitābhyām pūrvajanmārjitaiḥ
Dativepūrvajanmārjitāya pūrvajanmārjitābhyām pūrvajanmārjitebhyaḥ
Ablativepūrvajanmārjitāt pūrvajanmārjitābhyām pūrvajanmārjitebhyaḥ
Genitivepūrvajanmārjitasya pūrvajanmārjitayoḥ pūrvajanmārjitānām
Locativepūrvajanmārjite pūrvajanmārjitayoḥ pūrvajanmārjiteṣu

Compound pūrvajanmārjita -

Adverb -pūrvajanmārjitam -pūrvajanmārjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria