Declension table of ?pūrvajanmārjita

Deva

MasculineSingularDualPlural
Nominativepūrvajanmārjitaḥ pūrvajanmārjitau pūrvajanmārjitāḥ
Vocativepūrvajanmārjita pūrvajanmārjitau pūrvajanmārjitāḥ
Accusativepūrvajanmārjitam pūrvajanmārjitau pūrvajanmārjitān
Instrumentalpūrvajanmārjitena pūrvajanmārjitābhyām pūrvajanmārjitaiḥ pūrvajanmārjitebhiḥ
Dativepūrvajanmārjitāya pūrvajanmārjitābhyām pūrvajanmārjitebhyaḥ
Ablativepūrvajanmārjitāt pūrvajanmārjitābhyām pūrvajanmārjitebhyaḥ
Genitivepūrvajanmārjitasya pūrvajanmārjitayoḥ pūrvajanmārjitānām
Locativepūrvajanmārjite pūrvajanmārjitayoḥ pūrvajanmārjiteṣu

Compound pūrvajanmārjita -

Adverb -pūrvajanmārjitam -pūrvajanmārjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria