Declension table of ?pūrvajana

Deva

MasculineSingularDualPlural
Nominativepūrvajanaḥ pūrvajanau pūrvajanāḥ
Vocativepūrvajana pūrvajanau pūrvajanāḥ
Accusativepūrvajanam pūrvajanau pūrvajanān
Instrumentalpūrvajanena pūrvajanābhyām pūrvajanaiḥ pūrvajanebhiḥ
Dativepūrvajanāya pūrvajanābhyām pūrvajanebhyaḥ
Ablativepūrvajanāt pūrvajanābhyām pūrvajanebhyaḥ
Genitivepūrvajanasya pūrvajanayoḥ pūrvajanānām
Locativepūrvajane pūrvajanayoḥ pūrvajaneṣu

Compound pūrvajana -

Adverb -pūrvajanam -pūrvajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria