Declension table of ?pūrvajāvanā

Deva

FeminineSingularDualPlural
Nominativepūrvajāvanā pūrvajāvane pūrvajāvanāḥ
Vocativepūrvajāvane pūrvajāvane pūrvajāvanāḥ
Accusativepūrvajāvanām pūrvajāvane pūrvajāvanāḥ
Instrumentalpūrvajāvanayā pūrvajāvanābhyām pūrvajāvanābhiḥ
Dativepūrvajāvanāyai pūrvajāvanābhyām pūrvajāvanābhyaḥ
Ablativepūrvajāvanāyāḥ pūrvajāvanābhyām pūrvajāvanābhyaḥ
Genitivepūrvajāvanāyāḥ pūrvajāvanayoḥ pūrvajāvanānām
Locativepūrvajāvanāyām pūrvajāvanayoḥ pūrvajāvanāsu

Adverb -pūrvajāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria