Declension table of ?pūrvajāvan

Deva

MasculineSingularDualPlural
Nominativepūrvajāvā pūrvajāvānau pūrvajāvānaḥ
Vocativepūrvajāvan pūrvajāvānau pūrvajāvānaḥ
Accusativepūrvajāvānam pūrvajāvānau pūrvajāvnaḥ
Instrumentalpūrvajāvnā pūrvajāvabhyām pūrvajāvabhiḥ
Dativepūrvajāvne pūrvajāvabhyām pūrvajāvabhyaḥ
Ablativepūrvajāvnaḥ pūrvajāvabhyām pūrvajāvabhyaḥ
Genitivepūrvajāvnaḥ pūrvajāvnoḥ pūrvajāvnām
Locativepūrvajāvni pūrvajāvani pūrvajāvnoḥ pūrvajāvasu

Compound pūrvajāva -

Adverb -pūrvajāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria