Declension table of ?pūrvaiṣukāmaśamā

Deva

FeminineSingularDualPlural
Nominativepūrvaiṣukāmaśamā pūrvaiṣukāmaśame pūrvaiṣukāmaśamāḥ
Vocativepūrvaiṣukāmaśame pūrvaiṣukāmaśame pūrvaiṣukāmaśamāḥ
Accusativepūrvaiṣukāmaśamām pūrvaiṣukāmaśame pūrvaiṣukāmaśamāḥ
Instrumentalpūrvaiṣukāmaśamayā pūrvaiṣukāmaśamābhyām pūrvaiṣukāmaśamābhiḥ
Dativepūrvaiṣukāmaśamāyai pūrvaiṣukāmaśamābhyām pūrvaiṣukāmaśamābhyaḥ
Ablativepūrvaiṣukāmaśamāyāḥ pūrvaiṣukāmaśamābhyām pūrvaiṣukāmaśamābhyaḥ
Genitivepūrvaiṣukāmaśamāyāḥ pūrvaiṣukāmaśamayoḥ pūrvaiṣukāmaśamānām
Locativepūrvaiṣukāmaśamāyām pūrvaiṣukāmaśamayoḥ pūrvaiṣukāmaśamāsu

Adverb -pūrvaiṣukāmaśamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria