Declension table of ?pūrvahūti

Deva

FeminineSingularDualPlural
Nominativepūrvahūtiḥ pūrvahūtī pūrvahūtayaḥ
Vocativepūrvahūte pūrvahūtī pūrvahūtayaḥ
Accusativepūrvahūtim pūrvahūtī pūrvahūtīḥ
Instrumentalpūrvahūtyā pūrvahūtibhyām pūrvahūtibhiḥ
Dativepūrvahūtyai pūrvahūtaye pūrvahūtibhyām pūrvahūtibhyaḥ
Ablativepūrvahūtyāḥ pūrvahūteḥ pūrvahūtibhyām pūrvahūtibhyaḥ
Genitivepūrvahūtyāḥ pūrvahūteḥ pūrvahūtyoḥ pūrvahūtīnām
Locativepūrvahūtyām pūrvahūtau pūrvahūtyoḥ pūrvahūtiṣu

Compound pūrvahūti -

Adverb -pūrvahūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria