Declension table of ?pūrvagrāmin

Deva

MasculineSingularDualPlural
Nominativepūrvagrāmī pūrvagrāmiṇau pūrvagrāmiṇaḥ
Vocativepūrvagrāmin pūrvagrāmiṇau pūrvagrāmiṇaḥ
Accusativepūrvagrāmiṇam pūrvagrāmiṇau pūrvagrāmiṇaḥ
Instrumentalpūrvagrāmiṇā pūrvagrāmibhyām pūrvagrāmibhiḥ
Dativepūrvagrāmiṇe pūrvagrāmibhyām pūrvagrāmibhyaḥ
Ablativepūrvagrāmiṇaḥ pūrvagrāmibhyām pūrvagrāmibhyaḥ
Genitivepūrvagrāmiṇaḥ pūrvagrāmiṇoḥ pūrvagrāmiṇām
Locativepūrvagrāmiṇi pūrvagrāmiṇoḥ pūrvagrāmiṣu

Compound pūrvagrāmi -

Adverb -pūrvagrāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria