Declension table of ?pūrvagatvanā

Deva

FeminineSingularDualPlural
Nominativepūrvagatvanā pūrvagatvane pūrvagatvanāḥ
Vocativepūrvagatvane pūrvagatvane pūrvagatvanāḥ
Accusativepūrvagatvanām pūrvagatvane pūrvagatvanāḥ
Instrumentalpūrvagatvanayā pūrvagatvanābhyām pūrvagatvanābhiḥ
Dativepūrvagatvanāyai pūrvagatvanābhyām pūrvagatvanābhyaḥ
Ablativepūrvagatvanāyāḥ pūrvagatvanābhyām pūrvagatvanābhyaḥ
Genitivepūrvagatvanāyāḥ pūrvagatvanayoḥ pūrvagatvanānām
Locativepūrvagatvanāyām pūrvagatvanayoḥ pūrvagatvanāsu

Adverb -pūrvagatvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria