Declension table of ?pūrvagatvan

Deva

NeuterSingularDualPlural
Nominativepūrvagatva pūrvagatvnī pūrvagatvanī pūrvagatvāni
Vocativepūrvagatvan pūrvagatva pūrvagatvnī pūrvagatvanī pūrvagatvāni
Accusativepūrvagatva pūrvagatvnī pūrvagatvanī pūrvagatvāni
Instrumentalpūrvagatvanā pūrvagatvabhyām pūrvagatvabhiḥ
Dativepūrvagatvane pūrvagatvabhyām pūrvagatvabhyaḥ
Ablativepūrvagatvanaḥ pūrvagatvabhyām pūrvagatvabhyaḥ
Genitivepūrvagatvanaḥ pūrvagatvanoḥ pūrvagatvanām
Locativepūrvagatvani pūrvagatvanoḥ pūrvagatvasu

Compound pūrvagatva -

Adverb -pūrvagatva -pūrvagatvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria