Declension table of ?pūrvaga

Deva

MasculineSingularDualPlural
Nominativepūrvagaḥ pūrvagau pūrvagāḥ
Vocativepūrvaga pūrvagau pūrvagāḥ
Accusativepūrvagam pūrvagau pūrvagān
Instrumentalpūrvageṇa pūrvagābhyām pūrvagaiḥ pūrvagebhiḥ
Dativepūrvagāya pūrvagābhyām pūrvagebhyaḥ
Ablativepūrvagāt pūrvagābhyām pūrvagebhyaḥ
Genitivepūrvagasya pūrvagayoḥ pūrvagāṇām
Locativepūrvage pūrvagayoḥ pūrvageṣu

Compound pūrvaga -

Adverb -pūrvagam -pūrvagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria