Declension table of ?pūrvadvārika

Deva

MasculineSingularDualPlural
Nominativepūrvadvārikaḥ pūrvadvārikau pūrvadvārikāḥ
Vocativepūrvadvārika pūrvadvārikau pūrvadvārikāḥ
Accusativepūrvadvārikam pūrvadvārikau pūrvadvārikān
Instrumentalpūrvadvārikeṇa pūrvadvārikābhyām pūrvadvārikaiḥ pūrvadvārikebhiḥ
Dativepūrvadvārikāya pūrvadvārikābhyām pūrvadvārikebhyaḥ
Ablativepūrvadvārikāt pūrvadvārikābhyām pūrvadvārikebhyaḥ
Genitivepūrvadvārikasya pūrvadvārikayoḥ pūrvadvārikāṇām
Locativepūrvadvārike pūrvadvārikayoḥ pūrvadvārikeṣu

Compound pūrvadvārika -

Adverb -pūrvadvārikam -pūrvadvārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria