Declension table of ?pūrvaduṣkṛtabhoga

Deva

MasculineSingularDualPlural
Nominativepūrvaduṣkṛtabhogaḥ pūrvaduṣkṛtabhogau pūrvaduṣkṛtabhogāḥ
Vocativepūrvaduṣkṛtabhoga pūrvaduṣkṛtabhogau pūrvaduṣkṛtabhogāḥ
Accusativepūrvaduṣkṛtabhogam pūrvaduṣkṛtabhogau pūrvaduṣkṛtabhogān
Instrumentalpūrvaduṣkṛtabhogena pūrvaduṣkṛtabhogābhyām pūrvaduṣkṛtabhogaiḥ pūrvaduṣkṛtabhogebhiḥ
Dativepūrvaduṣkṛtabhogāya pūrvaduṣkṛtabhogābhyām pūrvaduṣkṛtabhogebhyaḥ
Ablativepūrvaduṣkṛtabhogāt pūrvaduṣkṛtabhogābhyām pūrvaduṣkṛtabhogebhyaḥ
Genitivepūrvaduṣkṛtabhogasya pūrvaduṣkṛtabhogayoḥ pūrvaduṣkṛtabhogānām
Locativepūrvaduṣkṛtabhoge pūrvaduṣkṛtabhogayoḥ pūrvaduṣkṛtabhogeṣu

Compound pūrvaduṣkṛtabhoga -

Adverb -pūrvaduṣkṛtabhogam -pūrvaduṣkṛtabhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria