Declension table of ?pūrvadikpati

Deva

MasculineSingularDualPlural
Nominativepūrvadikpatiḥ pūrvadikpatī pūrvadikpatayaḥ
Vocativepūrvadikpate pūrvadikpatī pūrvadikpatayaḥ
Accusativepūrvadikpatim pūrvadikpatī pūrvadikpatīn
Instrumentalpūrvadikpatinā pūrvadikpatibhyām pūrvadikpatibhiḥ
Dativepūrvadikpataye pūrvadikpatibhyām pūrvadikpatibhyaḥ
Ablativepūrvadikpateḥ pūrvadikpatibhyām pūrvadikpatibhyaḥ
Genitivepūrvadikpateḥ pūrvadikpatyoḥ pūrvadikpatīnām
Locativepūrvadikpatau pūrvadikpatyoḥ pūrvadikpatiṣu

Compound pūrvadikpati -

Adverb -pūrvadikpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria