Declension table of ?pūrvadīkṣin

Deva

MasculineSingularDualPlural
Nominativepūrvadīkṣī pūrvadīkṣiṇau pūrvadīkṣiṇaḥ
Vocativepūrvadīkṣin pūrvadīkṣiṇau pūrvadīkṣiṇaḥ
Accusativepūrvadīkṣiṇam pūrvadīkṣiṇau pūrvadīkṣiṇaḥ
Instrumentalpūrvadīkṣiṇā pūrvadīkṣibhyām pūrvadīkṣibhiḥ
Dativepūrvadīkṣiṇe pūrvadīkṣibhyām pūrvadīkṣibhyaḥ
Ablativepūrvadīkṣiṇaḥ pūrvadīkṣibhyām pūrvadīkṣibhyaḥ
Genitivepūrvadīkṣiṇaḥ pūrvadīkṣiṇoḥ pūrvadīkṣiṇām
Locativepūrvadīkṣiṇi pūrvadīkṣiṇoḥ pūrvadīkṣiṣu

Compound pūrvadīkṣi -

Adverb -pūrvadīkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria