Declension table of ?pūrvadīkṣā

Deva

FeminineSingularDualPlural
Nominativepūrvadīkṣā pūrvadīkṣe pūrvadīkṣāḥ
Vocativepūrvadīkṣe pūrvadīkṣe pūrvadīkṣāḥ
Accusativepūrvadīkṣām pūrvadīkṣe pūrvadīkṣāḥ
Instrumentalpūrvadīkṣayā pūrvadīkṣābhyām pūrvadīkṣābhiḥ
Dativepūrvadīkṣāyai pūrvadīkṣābhyām pūrvadīkṣābhyaḥ
Ablativepūrvadīkṣāyāḥ pūrvadīkṣābhyām pūrvadīkṣābhyaḥ
Genitivepūrvadīkṣāyāḥ pūrvadīkṣayoḥ pūrvadīkṣāṇām
Locativepūrvadīkṣāyām pūrvadīkṣayoḥ pūrvadīkṣāsu

Adverb -pūrvadīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria