Declension table of ?pūrvadiṣṭa

Deva

NeuterSingularDualPlural
Nominativepūrvadiṣṭam pūrvadiṣṭe pūrvadiṣṭāni
Vocativepūrvadiṣṭa pūrvadiṣṭe pūrvadiṣṭāni
Accusativepūrvadiṣṭam pūrvadiṣṭe pūrvadiṣṭāni
Instrumentalpūrvadiṣṭena pūrvadiṣṭābhyām pūrvadiṣṭaiḥ
Dativepūrvadiṣṭāya pūrvadiṣṭābhyām pūrvadiṣṭebhyaḥ
Ablativepūrvadiṣṭāt pūrvadiṣṭābhyām pūrvadiṣṭebhyaḥ
Genitivepūrvadiṣṭasya pūrvadiṣṭayoḥ pūrvadiṣṭānām
Locativepūrvadiṣṭe pūrvadiṣṭayoḥ pūrvadiṣṭeṣu

Compound pūrvadiṣṭa -

Adverb -pūrvadiṣṭam -pūrvadiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria