Declension table of ?pūrvadiṣṭa

Deva

MasculineSingularDualPlural
Nominativepūrvadiṣṭaḥ pūrvadiṣṭau pūrvadiṣṭāḥ
Vocativepūrvadiṣṭa pūrvadiṣṭau pūrvadiṣṭāḥ
Accusativepūrvadiṣṭam pūrvadiṣṭau pūrvadiṣṭān
Instrumentalpūrvadiṣṭena pūrvadiṣṭābhyām pūrvadiṣṭaiḥ pūrvadiṣṭebhiḥ
Dativepūrvadiṣṭāya pūrvadiṣṭābhyām pūrvadiṣṭebhyaḥ
Ablativepūrvadiṣṭāt pūrvadiṣṭābhyām pūrvadiṣṭebhyaḥ
Genitivepūrvadiṣṭasya pūrvadiṣṭayoḥ pūrvadiṣṭānām
Locativepūrvadiṣṭe pūrvadiṣṭayoḥ pūrvadiṣṭeṣu

Compound pūrvadiṣṭa -

Adverb -pūrvadiṣṭam -pūrvadiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria