Declension table of ?pūrvadhyāna

Deva

NeuterSingularDualPlural
Nominativepūrvadhyānam pūrvadhyāne pūrvadhyānāni
Vocativepūrvadhyāna pūrvadhyāne pūrvadhyānāni
Accusativepūrvadhyānam pūrvadhyāne pūrvadhyānāni
Instrumentalpūrvadhyānena pūrvadhyānābhyām pūrvadhyānaiḥ
Dativepūrvadhyānāya pūrvadhyānābhyām pūrvadhyānebhyaḥ
Ablativepūrvadhyānāt pūrvadhyānābhyām pūrvadhyānebhyaḥ
Genitivepūrvadhyānasya pūrvadhyānayoḥ pūrvadhyānānām
Locativepūrvadhyāne pūrvadhyānayoḥ pūrvadhyāneṣu

Compound pūrvadhyāna -

Adverb -pūrvadhyānam -pūrvadhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria