Declension table of ?pūrvadattā

Deva

FeminineSingularDualPlural
Nominativepūrvadattā pūrvadatte pūrvadattāḥ
Vocativepūrvadatte pūrvadatte pūrvadattāḥ
Accusativepūrvadattām pūrvadatte pūrvadattāḥ
Instrumentalpūrvadattayā pūrvadattābhyām pūrvadattābhiḥ
Dativepūrvadattāyai pūrvadattābhyām pūrvadattābhyaḥ
Ablativepūrvadattāyāḥ pūrvadattābhyām pūrvadattābhyaḥ
Genitivepūrvadattāyāḥ pūrvadattayoḥ pūrvadattānām
Locativepūrvadattāyām pūrvadattayoḥ pūrvadattāsu

Adverb -pūrvadattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria