Declension table of ?pūrvadatta

Deva

NeuterSingularDualPlural
Nominativepūrvadattam pūrvadatte pūrvadattāni
Vocativepūrvadatta pūrvadatte pūrvadattāni
Accusativepūrvadattam pūrvadatte pūrvadattāni
Instrumentalpūrvadattena pūrvadattābhyām pūrvadattaiḥ
Dativepūrvadattāya pūrvadattābhyām pūrvadattebhyaḥ
Ablativepūrvadattāt pūrvadattābhyām pūrvadattebhyaḥ
Genitivepūrvadattasya pūrvadattayoḥ pūrvadattānām
Locativepūrvadatte pūrvadattayoḥ pūrvadatteṣu

Compound pūrvadatta -

Adverb -pūrvadattam -pūrvadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria