Declension table of ?pūrvadakṣiṇā

Deva

FeminineSingularDualPlural
Nominativepūrvadakṣiṇā pūrvadakṣiṇe pūrvadakṣiṇāḥ
Vocativepūrvadakṣiṇe pūrvadakṣiṇe pūrvadakṣiṇāḥ
Accusativepūrvadakṣiṇām pūrvadakṣiṇe pūrvadakṣiṇāḥ
Instrumentalpūrvadakṣiṇayā pūrvadakṣiṇābhyām pūrvadakṣiṇābhiḥ
Dativepūrvadakṣiṇāyai pūrvadakṣiṇābhyām pūrvadakṣiṇābhyaḥ
Ablativepūrvadakṣiṇāyāḥ pūrvadakṣiṇābhyām pūrvadakṣiṇābhyaḥ
Genitivepūrvadakṣiṇāyāḥ pūrvadakṣiṇayoḥ pūrvadakṣiṇānām
Locativepūrvadakṣiṇāyām pūrvadakṣiṇayoḥ pūrvadakṣiṇāsu

Adverb -pūrvadakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria