Declension table of ?pūrvadakṣiṇa

Deva

NeuterSingularDualPlural
Nominativepūrvadakṣiṇam pūrvadakṣiṇe pūrvadakṣiṇāni
Vocativepūrvadakṣiṇa pūrvadakṣiṇe pūrvadakṣiṇāni
Accusativepūrvadakṣiṇam pūrvadakṣiṇe pūrvadakṣiṇāni
Instrumentalpūrvadakṣiṇena pūrvadakṣiṇābhyām pūrvadakṣiṇaiḥ
Dativepūrvadakṣiṇāya pūrvadakṣiṇābhyām pūrvadakṣiṇebhyaḥ
Ablativepūrvadakṣiṇāt pūrvadakṣiṇābhyām pūrvadakṣiṇebhyaḥ
Genitivepūrvadakṣiṇasya pūrvadakṣiṇayoḥ pūrvadakṣiṇānām
Locativepūrvadakṣiṇe pūrvadakṣiṇayoḥ pūrvadakṣiṇeṣu

Compound pūrvadakṣiṇa -

Adverb -pūrvadakṣiṇam -pūrvadakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria