Declension table of ?pūrvadaihika

Deva

NeuterSingularDualPlural
Nominativepūrvadaihikam pūrvadaihike pūrvadaihikāni
Vocativepūrvadaihika pūrvadaihike pūrvadaihikāni
Accusativepūrvadaihikam pūrvadaihike pūrvadaihikāni
Instrumentalpūrvadaihikena pūrvadaihikābhyām pūrvadaihikaiḥ
Dativepūrvadaihikāya pūrvadaihikābhyām pūrvadaihikebhyaḥ
Ablativepūrvadaihikāt pūrvadaihikābhyām pūrvadaihikebhyaḥ
Genitivepūrvadaihikasya pūrvadaihikayoḥ pūrvadaihikānām
Locativepūrvadaihike pūrvadaihikayoḥ pūrvadaihikeṣu

Compound pūrvadaihika -

Adverb -pūrvadaihikam -pūrvadaihikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria