Declension table of ?pūrvadaihika

Deva

MasculineSingularDualPlural
Nominativepūrvadaihikaḥ pūrvadaihikau pūrvadaihikāḥ
Vocativepūrvadaihika pūrvadaihikau pūrvadaihikāḥ
Accusativepūrvadaihikam pūrvadaihikau pūrvadaihikān
Instrumentalpūrvadaihikena pūrvadaihikābhyām pūrvadaihikaiḥ pūrvadaihikebhiḥ
Dativepūrvadaihikāya pūrvadaihikābhyām pūrvadaihikebhyaḥ
Ablativepūrvadaihikāt pūrvadaihikābhyām pūrvadaihikebhyaḥ
Genitivepūrvadaihikasya pūrvadaihikayoḥ pūrvadaihikānām
Locativepūrvadaihike pūrvadaihikayoḥ pūrvadaihikeṣu

Compound pūrvadaihika -

Adverb -pūrvadaihikam -pūrvadaihikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria