Declension table of ?pūrvadāvika

Deva

NeuterSingularDualPlural
Nominativepūrvadāvikam pūrvadāvike pūrvadāvikāni
Vocativepūrvadāvika pūrvadāvike pūrvadāvikāni
Accusativepūrvadāvikam pūrvadāvike pūrvadāvikāni
Instrumentalpūrvadāvikena pūrvadāvikābhyām pūrvadāvikaiḥ
Dativepūrvadāvikāya pūrvadāvikābhyām pūrvadāvikebhyaḥ
Ablativepūrvadāvikāt pūrvadāvikābhyām pūrvadāvikebhyaḥ
Genitivepūrvadāvikasya pūrvadāvikayoḥ pūrvadāvikānām
Locativepūrvadāvike pūrvadāvikayoḥ pūrvadāvikeṣu

Compound pūrvadāvika -

Adverb -pūrvadāvikam -pūrvadāvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria