Declension table of ?pūrvadāvika

Deva

MasculineSingularDualPlural
Nominativepūrvadāvikaḥ pūrvadāvikau pūrvadāvikāḥ
Vocativepūrvadāvika pūrvadāvikau pūrvadāvikāḥ
Accusativepūrvadāvikam pūrvadāvikau pūrvadāvikān
Instrumentalpūrvadāvikena pūrvadāvikābhyām pūrvadāvikaiḥ pūrvadāvikebhiḥ
Dativepūrvadāvikāya pūrvadāvikābhyām pūrvadāvikebhyaḥ
Ablativepūrvadāvikāt pūrvadāvikābhyām pūrvadāvikebhyaḥ
Genitivepūrvadāvikasya pūrvadāvikayoḥ pūrvadāvikānām
Locativepūrvadāvike pūrvadāvikayoḥ pūrvadāvikeṣu

Compound pūrvadāvika -

Adverb -pūrvadāvikam -pūrvadāvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria