Declension table of ?pūrvadṛṣṭa

Deva

NeuterSingularDualPlural
Nominativepūrvadṛṣṭam pūrvadṛṣṭe pūrvadṛṣṭāni
Vocativepūrvadṛṣṭa pūrvadṛṣṭe pūrvadṛṣṭāni
Accusativepūrvadṛṣṭam pūrvadṛṣṭe pūrvadṛṣṭāni
Instrumentalpūrvadṛṣṭena pūrvadṛṣṭābhyām pūrvadṛṣṭaiḥ
Dativepūrvadṛṣṭāya pūrvadṛṣṭābhyām pūrvadṛṣṭebhyaḥ
Ablativepūrvadṛṣṭāt pūrvadṛṣṭābhyām pūrvadṛṣṭebhyaḥ
Genitivepūrvadṛṣṭasya pūrvadṛṣṭayoḥ pūrvadṛṣṭānām
Locativepūrvadṛṣṭe pūrvadṛṣṭayoḥ pūrvadṛṣṭeṣu

Compound pūrvadṛṣṭa -

Adverb -pūrvadṛṣṭam -pūrvadṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria