Declension table of ?pūrvadṛṣṭa

Deva

MasculineSingularDualPlural
Nominativepūrvadṛṣṭaḥ pūrvadṛṣṭau pūrvadṛṣṭāḥ
Vocativepūrvadṛṣṭa pūrvadṛṣṭau pūrvadṛṣṭāḥ
Accusativepūrvadṛṣṭam pūrvadṛṣṭau pūrvadṛṣṭān
Instrumentalpūrvadṛṣṭena pūrvadṛṣṭābhyām pūrvadṛṣṭaiḥ pūrvadṛṣṭebhiḥ
Dativepūrvadṛṣṭāya pūrvadṛṣṭābhyām pūrvadṛṣṭebhyaḥ
Ablativepūrvadṛṣṭāt pūrvadṛṣṭābhyām pūrvadṛṣṭebhyaḥ
Genitivepūrvadṛṣṭasya pūrvadṛṣṭayoḥ pūrvadṛṣṭānām
Locativepūrvadṛṣṭe pūrvadṛṣṭayoḥ pūrvadṛṣṭeṣu

Compound pūrvadṛṣṭa -

Adverb -pūrvadṛṣṭam -pūrvadṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria