Declension table of ?pūrvabrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativepūrvabrāhmaṇam pūrvabrāhmaṇe pūrvabrāhmaṇāni
Vocativepūrvabrāhmaṇa pūrvabrāhmaṇe pūrvabrāhmaṇāni
Accusativepūrvabrāhmaṇam pūrvabrāhmaṇe pūrvabrāhmaṇāni
Instrumentalpūrvabrāhmaṇena pūrvabrāhmaṇābhyām pūrvabrāhmaṇaiḥ
Dativepūrvabrāhmaṇāya pūrvabrāhmaṇābhyām pūrvabrāhmaṇebhyaḥ
Ablativepūrvabrāhmaṇāt pūrvabrāhmaṇābhyām pūrvabrāhmaṇebhyaḥ
Genitivepūrvabrāhmaṇasya pūrvabrāhmaṇayoḥ pūrvabrāhmaṇānām
Locativepūrvabrāhmaṇe pūrvabrāhmaṇayoḥ pūrvabrāhmaṇeṣu

Compound pūrvabrāhmaṇa -

Adverb -pūrvabrāhmaṇam -pūrvabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria