Declension table of ?pūrvabhūtā

Deva

FeminineSingularDualPlural
Nominativepūrvabhūtā pūrvabhūte pūrvabhūtāḥ
Vocativepūrvabhūte pūrvabhūte pūrvabhūtāḥ
Accusativepūrvabhūtām pūrvabhūte pūrvabhūtāḥ
Instrumentalpūrvabhūtayā pūrvabhūtābhyām pūrvabhūtābhiḥ
Dativepūrvabhūtāyai pūrvabhūtābhyām pūrvabhūtābhyaḥ
Ablativepūrvabhūtāyāḥ pūrvabhūtābhyām pūrvabhūtābhyaḥ
Genitivepūrvabhūtāyāḥ pūrvabhūtayoḥ pūrvabhūtānām
Locativepūrvabhūtāyām pūrvabhūtayoḥ pūrvabhūtāsu

Adverb -pūrvabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria