Declension table of ?pūrvabhūta

Deva

NeuterSingularDualPlural
Nominativepūrvabhūtam pūrvabhūte pūrvabhūtāni
Vocativepūrvabhūta pūrvabhūte pūrvabhūtāni
Accusativepūrvabhūtam pūrvabhūte pūrvabhūtāni
Instrumentalpūrvabhūtena pūrvabhūtābhyām pūrvabhūtaiḥ
Dativepūrvabhūtāya pūrvabhūtābhyām pūrvabhūtebhyaḥ
Ablativepūrvabhūtāt pūrvabhūtābhyām pūrvabhūtebhyaḥ
Genitivepūrvabhūtasya pūrvabhūtayoḥ pūrvabhūtānām
Locativepūrvabhūte pūrvabhūtayoḥ pūrvabhūteṣu

Compound pūrvabhūta -

Adverb -pūrvabhūtam -pūrvabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria