Declension table of ?pūrvabhūta

Deva

MasculineSingularDualPlural
Nominativepūrvabhūtaḥ pūrvabhūtau pūrvabhūtāḥ
Vocativepūrvabhūta pūrvabhūtau pūrvabhūtāḥ
Accusativepūrvabhūtam pūrvabhūtau pūrvabhūtān
Instrumentalpūrvabhūtena pūrvabhūtābhyām pūrvabhūtaiḥ pūrvabhūtebhiḥ
Dativepūrvabhūtāya pūrvabhūtābhyām pūrvabhūtebhyaḥ
Ablativepūrvabhūtāt pūrvabhūtābhyām pūrvabhūtebhyaḥ
Genitivepūrvabhūtasya pūrvabhūtayoḥ pūrvabhūtānām
Locativepūrvabhūte pūrvabhūtayoḥ pūrvabhūteṣu

Compound pūrvabhūta -

Adverb -pūrvabhūtam -pūrvabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria