Declension table of ?pūrvabhūbhṛt

Deva

MasculineSingularDualPlural
Nominativepūrvabhūbhṛt pūrvabhūbhṛtau pūrvabhūbhṛtaḥ
Vocativepūrvabhūbhṛt pūrvabhūbhṛtau pūrvabhūbhṛtaḥ
Accusativepūrvabhūbhṛtam pūrvabhūbhṛtau pūrvabhūbhṛtaḥ
Instrumentalpūrvabhūbhṛtā pūrvabhūbhṛdbhyām pūrvabhūbhṛdbhiḥ
Dativepūrvabhūbhṛte pūrvabhūbhṛdbhyām pūrvabhūbhṛdbhyaḥ
Ablativepūrvabhūbhṛtaḥ pūrvabhūbhṛdbhyām pūrvabhūbhṛdbhyaḥ
Genitivepūrvabhūbhṛtaḥ pūrvabhūbhṛtoḥ pūrvabhūbhṛtām
Locativepūrvabhūbhṛti pūrvabhūbhṛtoḥ pūrvabhūbhṛtsu

Compound pūrvabhūbhṛt -

Adverb -pūrvabhūbhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria