Declension table of ?pūrvabhikṣikā

Deva

FeminineSingularDualPlural
Nominativepūrvabhikṣikā pūrvabhikṣike pūrvabhikṣikāḥ
Vocativepūrvabhikṣike pūrvabhikṣike pūrvabhikṣikāḥ
Accusativepūrvabhikṣikām pūrvabhikṣike pūrvabhikṣikāḥ
Instrumentalpūrvabhikṣikayā pūrvabhikṣikābhyām pūrvabhikṣikābhiḥ
Dativepūrvabhikṣikāyai pūrvabhikṣikābhyām pūrvabhikṣikābhyaḥ
Ablativepūrvabhikṣikāyāḥ pūrvabhikṣikābhyām pūrvabhikṣikābhyaḥ
Genitivepūrvabhikṣikāyāḥ pūrvabhikṣikayoḥ pūrvabhikṣikāṇām
Locativepūrvabhikṣikāyām pūrvabhikṣikayoḥ pūrvabhikṣikāsu

Adverb -pūrvabhikṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria