Declension table of ?pūrvabhakṣikā

Deva

FeminineSingularDualPlural
Nominativepūrvabhakṣikā pūrvabhakṣike pūrvabhakṣikāḥ
Vocativepūrvabhakṣike pūrvabhakṣike pūrvabhakṣikāḥ
Accusativepūrvabhakṣikām pūrvabhakṣike pūrvabhakṣikāḥ
Instrumentalpūrvabhakṣikayā pūrvabhakṣikābhyām pūrvabhakṣikābhiḥ
Dativepūrvabhakṣikāyai pūrvabhakṣikābhyām pūrvabhakṣikābhyaḥ
Ablativepūrvabhakṣikāyāḥ pūrvabhakṣikābhyām pūrvabhakṣikābhyaḥ
Genitivepūrvabhakṣikāyāḥ pūrvabhakṣikayoḥ pūrvabhakṣikāṇām
Locativepūrvabhakṣikāyām pūrvabhakṣikayoḥ pūrvabhakṣikāsu

Adverb -pūrvabhakṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria